पञ्चमुखिहनुमत्कवचम्

पञ्चमुखिहनुमत्कवचम्

pa~nchamukhihanumatkavacham

 पञ्चमुखिहनुमत्कवचम् 

(सुदर्शनसंहितातः)

अस्य श्रीपञ्चमुखिहनुमत्कवचस्तोत्रमन्त्रस्य, ब्रह्मा ऋषिः ।
गायत्री छन्दः । श्रीहनुमान् देवता । रां बीजम् । मं शक्तिः ।
चन्द्रः कीलकम् ।
ॐ रौं कवचाय हुम् । हौं अस्त्राय फट् ।
ॐ हरिमर्कटमर्कटाय स्वाहा
ॐ नमो भगवते पञ्चवदनाय पूर्वकपिमुखाय
सकलशत्रुसंहरणाय स्वाहा ।
ॐ नमो भगवते पञ्चवदनाय दक्षिणमुखाय करालवदनाय नरसिंहाय
सकलभूतप्रमथनाय स्वाहा ।
ॐ नमो भगवते पञ्चवदनाय पश्चिममुखाय गरुडाननाय
सकलविषहराय स्वाहा ।
ॐ नमो भगवते पञ्चवदनाय उत्तरमुखाय आदिवराहाय
सकलसम्पत्कराय स्वाहा ।
ॐ नमो भगवते पञ्चवदनाय ऊर्ध्वमुखाय
हयग्रीवाय सकलजनवशकराय स्वाहा ।

न्यासाः-
अस्य श्रीपञ्चमुखिहनुमत्कवचस्तोत्रस्य श्रीरामचन्द्र ऋषिः ।
अनुष्टुप्छन्दः । श्रीरामचन्द्रो देवता । सीता इति बीजम् ।
हनुमानिति शक्तिः । हनुमत्प्रीत्यर्थे जपे विनियोगः ।
पुनर्हनुमानिति बीजम् । ॐ वायुपुत्राय इति शक्तिः ।
अञ्जनासुतायेति कीलकम् ।
श्रीरामचन्द्रवरप्रसादसिद्ध्यर्थे जपे विनियोगः ।

ॐ अञ्जनासुताय अङ्गुष्ठाभ्यां नमः ।
ॐ रुद्रमूर्तये तर्जनीभ्यां नमः ।
ॐ वायुपुत्राय मध्यमाभ्यां नमः ।
ॐ अग्निगर्भाय अनामिकाभ्यां नमः ।
ॐ रामदूताय कनिष्ठिकाभ्यां नमः ।
ॐ सीताशोकनिवारणाय करतलकरपृष्ठाभ्यां नमः ।

ॐ अञ्जनासुताय हृदयाय नमः ।
ॐ रुद्रमूर्तये शिरसे स्वाहा ।
ॐ वायुपुत्राय शिखायै वषट् ।
ॐ अग्निगर्भाय कवचाय हुम् ।
ॐ रामदूताय नेत्रत्रयाय वौषट् ।
ॐ पञ्चमुखिहनुमते अस्त्राय फट् ।
ॐ पञ्चमुखिहनुमते स्वाहा इति दिग्बन्धः ।

ध्यानं-
वन्दे वानरनारसिंहखगराट्क्रोडाश्ववक्त्रान्वितं
दिव्यालङ्करणं त्रिपञ्चनयनं देदीप्यमानं रुचा ।
हस्ताब्जैरसिखेटपुस्तकसुधाकुम्भाङ्कुशाद्रिं हलं
खट्वाङ्गं फणिभूरुहं दशभुजं सर्वारिवीरापहम् ॥

श्रीरामदूताय आञ्जनेयाय वायुपुत्राय महाबलाय
सीताशोकनिवारणाय, महाबलप्रचण्डाय, लङ्कापुरीदहनाय,
फाल्गुनसखाय कोलाहलसकलब्रह्माण्डविश्वरूपाय,
सप्तसमुद्रान्तराललङ्घिताय, पिङ्गलनयनायामितविक्रमाय,
सूर्यबिम्बफलसेवाधिष्ठितपराक्रमाय,
सञ्जीवन्या अङ्गदलक्ष्मणमहाकपिसैन्यप्राणदात्रे
दशग्रीवविध्वंसनाय, रामेष्टाय, सीतासहितरामचन्द्रवरप्रसादाय ।
षट्प्रयोगागमपञ्चमुखिहनुमन्मन्त्रजपे विनियोगः ।
ॐ हरिमर्कटमर्कटाय स्वाहा ।
ॐ हरिमर्कटमर्कटाय, वं, वं, वं, वं वं वौषट् स्वाहा ।
ॐ हरिमर्कटमर्कटाय फं, फं, फं, फं, फं, फट् स्वाहा ।
ॐ हरिमर्कटमर्कटाय खं, खं, खं, खं, खं, मारणाय स्वाहा ।
ॐ हरिमर्कटमर्कटाय ठं, ठं, ठं, ठं, ठं, स्तम्भनाय स्वाहा ।
ॐ हरिमर्कटमर्कटाय डं, डं, डं, डं, डं
आकर्षणाय सकलसम्पत्कराय
पञ्चमुखिवीरहनुमते स्वाहा ।
उच्चाटने
ॐ ढं, ढं, ढं, ढं, ढं, कूर्ममूर्तये पञ्चमुखिहनुमते
परयन्त्रतन्त्रोच्चाटनाय स्वाहा ।
कं, खं, गं, घं, ङं, चं, छं, जं,
झं, ञं, टं, ठं, डं, ढं, णं,
तं, थं, दं, धं, नं, पं, फं,
बं, भं, मं, यं, रं, लं, वं,
शं, षं, सं, हं, क्षं, स्वाहा इति दिग्बन्धः ।
ॐ पूर्वकपिमुखाय पञ्चमुखिहनुमते ठं, ठं, ठं, ठं, ठं,
सकलशत्रुसंहरणाय स्वाहा ।
ॐ दक्षिणमुखाय पञ्चमुखिहनुमते करालवदनाय नरसिंहाय
ह्रां, ह्रां, ह्रां, ह्रां, ह्रां सकलभूतप्रेतदमनाय स्वाहा ।
ॐ पश्चिममुखाय गरुडासनाय पञ्चमुखिवीरहनुमते
मं, मं, मं, मं, मं, सकलविषहराय स्वाहा ।
ॐ उत्तरमुखे आदिवराहाय लं, लं, लं, लं, लं नृसिंहाय
नीलकण्ठाय पञ्चमुखिहनुमते स्वाहा ।
ॐ अञ्जनासुताय वायुपुत्राय, महाबलाय, रामेष्टफाल्गुनसखाय
सीताशोकनिवारणाय, लक्ष्मणप्राणरक्षकाय, कपिसैन्यप्रकाशाय,
दशग्रीवाभिमानदहनाय, श्रीरामचन्द्रवरप्रसादकाय, महावीर्याय,
प्रथमब्रह्माण्डनायकाय, पञ्चमुखिहनुमते,
भूत-प्रेतपिशाच-ब्रह्मराक्षस-शाकिनी-डाकिनी-
अन्तरिक्ष-गृह-परयन्त्र-परतन्त्र-सर्वग्रहोच्चाटनाय,
सकलशत्रुसंहरणाय, पञ्चमुखिहनुमद्वरप्रसादाय, सर्वरक्षकाय
जं, जं, जं, जं, स्वाहा ।

पठित्वेदं तु कवचं महान्तं कवचं पठेत् ।
एकवारं पठेन्नित्यं सर्वशत्रुनिवारणम् ॥ १॥

द्विवारं तु पठेन्नित्यं पुत्रपौत्रप्रवर्द्धनम् ।
त्रिवारं पठते नित्यं सर्वसम्पत्करं परम् ॥ २॥

चतुर्वारं पठेन्नित्यं सर्वमर्त्यवशङ्करम् ।
पञ्चवारं पठेन्नित्यं सर्वरोगनिवारणम् ॥ ३॥

षड्वारं तु पठेन्नित्यं सर्वदेववशीकरम् ।
सप्तवारं पठेन्नित्यं सर्वकामार्थसिद्धिदम् ॥

अष्टवारं पठेन्नित्यं सर्वसौभाग्यदायकम् ।
नववारं पठेन्नित्यं सर्वैश्वर्यप्रदायकम् ॥ ५॥

दशवारं पठेन्नित्यं त्रैलोक्यज्ञानदर्शनम् ।
एकादशं पठेन्नित्यं सर्वसिद्धिं लभेन्नरः ॥ ६॥

कवचं स्मृतिमात्रेण महालक्ष्मीफलप्रदम् ।
तस्माच्च प्रयता भाव्यं कार्यं हनुमतः प्रियम् ॥ ७॥

(श्रीचिन्तामणिरामभद्रे सुदर्शनसंहितायां)

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें

Comment form message

Aacharya Mukti Narayan Pandey Adhyatma Jyotish paramarsh Kendra Raipur

शनिवार का पंचांग, Shaniwar Ka Panchang, 12 अक्टूबर 2024 का पंचांग,

शनिवार का पंचांग, Shaniwar Ka Panchang, 12 अक्टूबर 2024 का पंचांग, आप सभी भक्तो को महानवमी, असत्य पर सत्य की विजय के दिवस विजय दशमी की हार्द...